Protractor Ruler Online - डिग्री शासक ऑनलाइन - कोण मापन उपकरण

पृष्ठभूमि चित्र : १.
प्रोट्रैक्टर वर्ण : १.
प्रोट्रैक्टर त्रिज्या : १.
चलनम् प्रोट्रैक्टर् : १.

इदं पारदर्शकं ऑनलाइन-प्रोट्रैक्टरम् अस्ति, भवान् स्वस्य परितः कस्यापि वस्तुनः कोणं सुलभतया मापितुं शक्नोति, तथा च इदं भवन्तं चित्रे कोणान् मापितुं, चित्रं गृहीत्वा अपलोड् कर्तुं, ततः प्रोट्रैक्टरस्य मध्यबिन्दुं कोणस्य शिखरं प्रति कर्षयितुं, सहायकं भवति, अस्माकं वर्चुअल् प्रोट्रैक्टर् अतीव सटीकः अस्ति, सः जूम् इन, जूम आउट्, रोटेट् तथा च स्थानं चालयितुं शक्नोति।

अस्य ऑनलाइन-प्रोट्रैक्टरस्य उपयोगः कथं करणीयः ?

online protractor

अस्माकं नायकस्य कथा

प्रत्येकं कोणं मापितुम् इच्छामि तदा अहं सर्वदा प्रोट्रैक्टरं न प्राप्नोमि। अन्तर्जालस्य अन्येषां जनानां वर्चुअल् प्रोट्रैक्टर्-इत्यस्य प्रयोगं कृत्वा अहं बहु सन्तुष्टः न अभवम्, अतः अहं स्वयमेव अधिकं व्यावहारिकं ऑनलाइन-प्रोट्रैक्टर् निर्मातुम् निश्चयं कृतवान् एषः विचारः मम मनसि आसीत्, अहं सम्पूर्णं वर्षं यावत् तस्य विषये चिन्तितवान्, ततः अहं स्वतन्त्रः सन् किञ्चित् समयं गृहीतवान्।

एतादृशं सुलभं उपयोगी च वस्तु, मया भवद्भिः सर्वैः सह अवश्यं साझां करणीयम्, अतः अद्य वयं सर्वे भाग्यवन्तः, अत्र एकः सुलभः उपयोगी च ऑनलाइन-प्रोट्रैक्टरः अस्ति। अधुना, वयं अस्माकं लैपटॉप्, कम्प्यूटर्, टैब्लेट्, स्मार्टफोन् वा उपयुज्य कदापि, कुत्रापि अस्माकं परितः किमपि वस्तुनः कोणं मापयितुं शक्नुमः ।

; ,

कोणं मापनार्थं कॅमेरा अथवा चित्रस्य उपयोगं कुर्वन्तु

भवान् यत्किमपि वस्तुनः चित्रं ग्रहीतुं शक्नोति यत् भवान् मापयितुम् इच्छति, यथा, कारः, मार्गः, गृहं, सोपानं वा पर्वतः, प्रोट्रैक्टरः पारदर्शकः अस्ति, भवता चित्रं अपलोड् कृत्वा पृष्ठभूमितः प्रदर्शितं भविष्यति ततः, कोणानां डिग्रीः चिन्तयितुं प्रोट्रैक्टरं drog कर्तुं वा पुशपिन् योजयितुं वा शक्नुवन्ति, अपलोड् सञ्चिका केवलं स्वरूपेषु इमेज सञ्चिकां स्वीकुर्वन्ति jpg, gif, png, svg, webp.

नियन्त्रणपटले यदि पृष्ठभूमिवर्णः प्रोट्रैक्टरस्य समीपे अस्ति, तथा च तस्य भेदः सुलभः नास्ति, तर्हि स्पष्टतया द्रष्टुं प्रोट्रैक्टर् वर्णं परिवर्तयितुं शक्नुवन्ति । अपि च भवन्तः तत् चालयितुं, प्रोट्रैक्टरस्य आकारं संकोचयितुं वा वर्धयितुं वा शक्नुवन्ति, भवतः आवश्यकतानुसारम्।

Measure the angle on the picture

कोणाः उपाधिः च

कोणं प्रोट्रैक्टरेन कथं मापनीयम्

अस्य प्रोट्रैक्टरस्य विषये भवतः किं मतम् ?

भवतः टिप्पणीनां कृते धन्यवादः, एतानि पठितवान्।
प्रोट्रैक्टरं परिभ्रमतु -- मया योजितम्।
बृहत्तरं कार्यस्थानं -- अहं तत् विस्तारितवान्
चित्रं पृष्ठभूमि(Ctrl+V) मध्ये चिनोतु -- मया योजितम् ।
भवतां सर्वेषां समर्थनस्य साझेदारी च धन्यवादः, तस्य उपयोगाय आनन्दं लभत, निःशुल्कम् अस्ति।